bhairav kavach for Dummies

Wiki Article



भूत-प्रेत आदि बाधाओं से मुक्ति मिलती है, नकारात्मक शक्तिओं का नाश हो जाता है।

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

೧೨

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

 

देवेशि देहरक्षार्थ कारणं कथ्यतां bhairav kavach ध्रुवम्।।



उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥

मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा

Report this wiki page